A 430-8(1) Vāstuśāstra

Manuscript culture infobox

Filmed in: A 430/8
Title: Vāstuśāstra
Dimensions: 28.1 x 10 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1100
Remarks: b Sūtradhāramaṇḍana*2; A1068/3(fo

Reel No. A 430-8(1)

Inventory No. 85857

Title Vāstumaṇḍana

Remarks

Author Sūtradhāramaṃḍana ?

Subject Vāstuśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.1 x 10.0 cm

Binding Hole

Folios 44

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1100a

Manuscript Features

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

sraṣṭāraṃ jagatām īśam anekāścaryarūpiṇaṃ ||
pālakaṃ sarvasattvānāṃ vaṃde śaktimayaṃ śivaṃ || 1 ||

vāstuvedo(2)dadheḥ kiṃcit sāram ādāya maṃḍanaḥ ||
vālānām avavodhāya tanute vāstumaṃḍanaṃ || 2 ||

śaste māse site pakṣe ʼpy atīte cottarāyaṇe ||
candratā(3)rābale kartuḥ sulagne ca śubhe dine || 3 ||

puraprāsādagehānāṃ vāpyāḥ kūpataṭākayoḥ (!) ||
ārāmamaṭhavāstūnāṃ prāraṃbha (!) sadbhir iṣyate || 4 || (fol. 1v1–3)

End

oṃ gṛhadevatābhyo nama (!) ity uktvā vitare tataḥ ||
gṛhādhipaḥ surān viprān sthapatiṃ takṣa(3)kān api ||
ratnair dhnāṃbarair dhānyai (!) paśubhiś cāpi toṣayet || 108 ||

tata (!) svajanamitrādyair bhojanīyaṃ gṛhe śriye || 9 ||

sutena devasiṃhena prārthitaḥ kṣetranaṃdanaḥ ||
(4) sthapatiḥ sṛjatismedaṃ maṃḍano vāstumaṃḍanaṃ || (fol. 44r2–4)

Colophon

iti sūtradhāramaṃdanaviracite vāstumaṃḍane vāstuśāstre prakīrṇakādhyāyo ʼṣṭamaḥ || ślokaḥ || 109 (5) || ...

śrīvāstu maṃḍane taṃtre adhyāye tu prakīrṇake ||
aikye punaḥ śatāny aṣṭaślokāś cā(7)śīti saṃmitāḥ ||

graṃthasaṃkhyā || 880 || śubham || (fol. 44r4–7)

Microfilm Details

Reel No. A 430/8a

Date of Filming 06-10-1972

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 3t–47b; two exposures of fols. 33v–35r; fols. 36, 37 and 40 are in reverse order and fol. 44r is not microfilmed in proper way.

Catalogued by JU

Date 22-03-2005