A 430-8(1) Vāstuśāstra
Manuscript culture infobox
Filmed in: A 430/8
Title: Vāstuśāstra
Dimensions: 28.1 x 10 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1100
Remarks: b Sūtradhāramaṇḍana*2; A1068/3(fo
Reel No. A 430-8(1)
Inventory No. 85857
Title Vāstumaṇḍana
Remarks
Author Sūtradhāramaṃḍana ?
Subject Vāstuśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.1 x 10.0 cm
Binding Hole
Folios 44
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/1100a
Manuscript Features
Excerpts
Beginning
śrīmahāgaṇapataye namaḥ ||
sraṣṭāraṃ jagatām īśam anekāścaryarūpiṇaṃ ||
pālakaṃ sarvasattvānāṃ vaṃde śaktimayaṃ śivaṃ || 1 ||
vāstuvedo(2)dadheḥ kiṃcit sāram ādāya maṃḍanaḥ ||
vālānām avavodhāya tanute vāstumaṃḍanaṃ || 2 ||
śaste māse site pakṣe ʼpy atīte cottarāyaṇe ||
candratā(3)rābale kartuḥ sulagne ca śubhe dine || 3 ||
puraprāsādagehānāṃ vāpyāḥ kūpataṭākayoḥ (!) ||
ārāmamaṭhavāstūnāṃ prāraṃbha (!) sadbhir iṣyate || 4 || (fol. 1v1–3)
End
oṃ gṛhadevatābhyo nama (!) ity uktvā vitare tataḥ ||
gṛhādhipaḥ surān viprān sthapatiṃ takṣa(3)kān api ||
ratnair dhnāṃbarair dhānyai (!) paśubhiś cāpi toṣayet || 108 ||
tata (!) svajanamitrādyair bhojanīyaṃ gṛhe śriye || 9 ||
sutena devasiṃhena prārthitaḥ kṣetranaṃdanaḥ ||
(4) sthapatiḥ sṛjatismedaṃ maṃḍano vāstumaṃḍanaṃ || (fol. 44r2–4)
Colophon
iti sūtradhāramaṃdanaviracite vāstumaṃḍane vāstuśāstre prakīrṇakādhyāyo ʼṣṭamaḥ || ślokaḥ || 109 (5) || ...
śrīvāstu maṃḍane taṃtre adhyāye tu prakīrṇake ||
aikye punaḥ śatāny aṣṭaślokāś cā(7)śīti saṃmitāḥ ||
graṃthasaṃkhyā || 880 || śubham || (fol. 44r4–7)
Microfilm Details
Reel No. A 430/8a
Date of Filming 06-10-1972
Exposures 96
Used Copy Kathmandu
Type of Film positive
Remarks the text is on exps. 3t–47b; two exposures of fols. 33v–35r; fols. 36, 37 and 40 are in reverse order and fol. 44r is not microfilmed in proper way.
Catalogued by JU
Date 22-03-2005